![]() |
Hinduism History Practices MantrasAuthor: Venkata Ramanan
Sanatan Dharma, aka Hinduism, was present throughout the world in ancient days. One can find evidence of this in almost all the countries. In the forthcoming Podcasts, I shall be sharing researched information on this point. For more detailed information on this subject,you may visit www.ramanisblog.in Language: en Genres: Hinduism, Religion & Spirituality Contact email: Get it Feed URL: Get it iTunes ID: Get it Trailer: |
Listen Now...
Dhoomralochana Vadha Chapter 6 Durga Daptashati
Wednesday, 5 February, 2025
dhyānaṃ nagādhīśvara viṣtrāṃ phaṇi phaṇōttṃsōru ratnāvaḻī bhāsvad dēha latāṃ nibh'u nētrayōdbhāsitām । mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ sarvēśvara bhairavāṅga nilayāṃ padmāvatīchintayē ॥ ṛṣiruvācha ॥1॥ ityākarṇya vachō dēvyāḥ sa dūtō'marṣapūritaḥ । samāchaṣṭa samāgamya daityarājāya vistarāt ॥ 2 ॥ tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ । sa krōdhaḥ prāha daityānāmadhipaṃ dhūmralōchanam ॥3॥ hē dhūmralōchanāśu tvaṃ svasainya parivāritaḥ। tāmānaya ballādduṣṭāṃ kēśākarṣaṇa vihvalām ॥4॥ tatparitrāṇadaḥ kaśchidyadi vōttiṣṭhatē'paraḥ। sa hantavyō'marōvāpi yakṣō gandharva ēva vā ॥5॥ ṛṣiruvācha ॥6॥ tēnājñaptastataḥ śīghraṃ sa daityō dhūmralōchanaḥ। vṛtaḥ ṣaṣṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ॥6॥ na dṛṣṭvā tāṃ tatō dēvīṃ tuhināchala saṃsthitāṃ। jagādōchchaiḥ prayāhīti mūlaṃ śumbaniśumbhayōḥ ॥8॥ na chētprītyādya bhavatī madbhartāramupaiṣyati tatō balānnayāmyēṣa kēśākarṣaṇavihvalām ॥9॥ dēvyuvācha ॥10॥ daityēśvarēṇa prahitō balavānbalasaṃvṛtaḥ। balānnayasi māmēvaṃ tataḥ kiṃ tē karōmyaham ॥11॥ -- Devi Mahatmyam Durga Saptasati Chapter 6 Read full text in Vignanam App: https://vignanam.page.link/T3xsJ2BwFurMu5qRA